ad6
ad3

心经全文梵语

[心经的入门] 发表时间:2020-02-24 15:26:11 作者: 阅读次数:

Prajna Paramita Hrdaya Sutram

atha praj?ā pāramitā h?dayasūtram | nama? sarvaj?āya |

佛說-般若--波羅蜜多---心-------經-----禮敬----一切---知向

āryā valokite?varabodhisattva ga?bhīrām praj?ā-pāramitā-caryā? caramā?o

聖--------觀自在---------菩薩--------行深-------般若---波羅蜜多------時

Vya-valokayati sma pa?ca-skandhāa-sattā? ca sva-bhāva ?ūnyām pa?yati sma |

照-----------------見-------五------蘊-----皆空---度-----一切-----------苦-------厄-----

Iha--?āriputra rūpa??ūnya?, ?ūnyata iva rūpa?.

啊!舍利子!-----色—不异----空--------空---不异----色

rūpān na p?thak?ūnyatā ?ūnya tāyā na p?thag sā rūpa?

色-----不---異-------空-------空-----亦---不---異------色-

yad rūpa? sā ?ūnyatāyād ?ūnyatā sa rūpa?

是---色-----就是-----空------空----就是---色!

Evam- eva vedanā –samyak samskāra vij?ānā?.

亦復----如是----受-------想----------行--------識!

Iha--Sāriputrasarva--dharmā ?ūnyatā-lak?a?ā

啊!---舍利子---一切------諸法------空-------相

心经全文梵语

anutpannā aniruddhāamalā avimalā nonā aparipūr?ā?.

----

不生-------不滅-------不淨----不垢----不增------不減

Tasmāc--Sāriputra ?ūnyatāyā? na rūpa? na vedanā na sa?j?ā na sa?skārā na vij?ānā? |

是故-----舍利子----空---中---無---色---無---受----(無)---想-----(無)-----行------(無)-----識

na cak?u?- ?rotra-ghrā?a- jihvā –kāya- manā?sī |

無-----眼------耳------鼻------舌------身--------意!

na rūpa ?abda gandharasa spra??avya dharmā? |

無---色-----身-----香-------味------觸--------法!

na cak?ur dhātur yāvanna mano vij?āna dhātu? |

無---眼------界-----乃至----無---意------識-------界!

na vidyā na vidyā k?ayo

無--無明—亦無--無明----盡

yāvan na jarāmara?a?na jarāmara?a k?ayo

乃至---無-----老死--------亦無-----老死-------盡

na du?kha samudayanirodha mārgā

無---苦---------集---------滅--------道

na j?āna? na prāpti?na abhi-samaya.

無---智-----無----得----

tasmād aprāptitvādbodhisattvā?ā? praj?ā pāramitām ā?ritya viharaty acittāvara?a? |

以無-------所得故---------菩提薩埵-------依般若----波羅蜜多-----…(故)—心---無念無罣礙!

cittāvara?a nā stitvādatrasto viparyāsātikrānto ni??ha nirvā?a? |

心無罣礙故---無--有相----无有恐怖-------远离顛倒梦想------究竟---涅槃。

Tryadhva vyavasthitāsarva buddhā praj?ā pāramitām ā?rity ānuttarā? samyaksam bodhim

三世----(过去、现在和未来)-----诸----佛-----依般若---波羅蜜多故-----得阿耨多羅----三藐三-------菩提-(得到无上、正宗、正觉三种证果)

abhi sa? buddhā? |

心经全文梵语

究----竟----成佛

tasmāj j?ātavya?

(是)故-----(應)知--

praj?ā pāramitā mahāmantra maha vidyā mantra anuttara mantra asama-samati mantra

般若----波羅蜜多---是大---神--咒-------是大----明-----咒--------是無上----咒-------是無等等---------咒--

Sarva du?kha pra?amana?|

能除一切----苦-------(外息滅)

satyam amithyatvāt |

真實-----不虛 故说

Praj?a pāramitāyām ukto mantra? |

般若----波羅蜜多-----說------咒!

Tadyathā

心经全文梵语

即說咒曰:

gate gate pāragate pārasa?gate bodhi svāhā |

揭諦--揭諦-波羅揭諦--波羅僧揭諦--菩提-薩婆訶。去吧—去吧—到彼岸去吧—大家快去彼岸-修成正果

iti praj?ā pāramitā h?dayasutram samāptam

前說--般若--波羅蜜多-----心-----經-----圓滿!

以上就是心经全文梵语版了,其实我们修行心经的时候可以看看心经的注音版,这样我们能够诵读的更加准确,让我们更好的去修行的。以上只是作者对文章的一些理解,如果有不正确的地方还望海涵。

ad8
ad10
精彩推荐
ad5
ad7
ad9
师兄善信您好:

佛教文化渊源流长,“她”重视人类心灵和道德的进步和觉悟,为人们的内心指引方向。楚汉国学网旨在传承佛文化,让更多的人领略佛文化的魅力,通过学习和沟通增加智慧,获得心灵的安宁和满足。“请各位师兄善信和我们一起,开启学习佛文化的大门”。在这里您可以每天听佛经的念诵音频,在线手抄经书,看一看法师的经典解答,在生活中修行,在修行中生活,在提升智慧的同时减少自己的烦恼。

版权归原影音公司所有,如果侵犯了你的权益,请通知我们,我们会及时删除侵权内容,谢谢合作!
[楚汉国学网]  2008-2019 Copyrights reserved  佛学文化传播门户